Devmali Bhakt Ki Katha Bhaktmal Dvara Rachit Pauranik Kathaen

Devmali Bhakt Ki Katha भक्त देवमाली ब्राह्मण स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः।भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च।एते पञ्चदशाना ह्यर्थमूला मता नृणाम्।तस्मादनर्थमाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्॥ (श्रीमद्भा० ११। २३। १८-१९) चोरी, हिंसा,…